10 powerful Shiva mantras
1. Om Namah Shivaya (ॐ नमः शिवाय):
This mantra is also called Shiva Panchakshari Mantra (Mantra with 5 Letters). This mantra is widely chanted and means "I bow to Shiva." It's a concise and powerful invocation of Shiva's presence.
Meaning : ‘I bow to Shiva. Shiva is the supreme reality, the inner Self. It is the name given to consciousness that dwells in all.’
Benefit : Proper recitation of this Mantra rejuvenates and bestows one with health, wealth, long life, peace, prosperity and contentment.
2. Mahamrityunjaya Mantra (महामृत्युंजय मंत्र):
This mantra is a prayer for longevity, health, and protection from death. It is chanted for the alleviation of suffering and for spiritual growth.
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्
“Om Tryambakam Yajamahe Sugandhim Pushti-Vardhanam
Urvarukamiva Bandhanan Mrityormukshiya Mamritat॥”
Meaning : ‘We worship the Three-eyed Lord who is fragrant and who nourishes and nurtures all beings. As is the ripened cucumber is freed from its bondage, may He liberate us from death for the sake of immortality.’
Benefit : This mantra is addressed to Lord Shiva for warding off untimely death. Chant this mantra regularly before the idol of Lord shiva to the count of 108 with Rudraksh Mala (Rosary Beads). It is such a powerful mantra, if chanted regularly with devotion, it brings positive energy, cures serious diseases. Do this process while someone is seriously ill, but at the same time take proper medical help. It is also chanted while smearing Vibhuti over various parts of the body and utilized in Japa or Homa to get desired results.
This mantra can be chanted daily for removal of anykind of obstacles in your life, for peace and prosperity.
3. Shiva Gayatri Mantra (शिव गायत्री मंत्र):
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात ।
Om Tatpurushaya Vidmahe Mahadevaaya Dheemahi Tanno Rudrah Prachodayat (ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्): This is the Rudra Gayatri Mantra, which is a powerful mantra for devotion and gaining wisdom from Lord Rudra (Shiva).
Meaning : ‘Om, Let me meditate on the great Purusha, Oh, greatest God, give me higher intellect, and let God Rudra illuminate my mind.’
Benefit : One can recite thi Shiva Mantra with utmost sincerity to discover the happiness and divinity that′s already within.
This mantra, a variation of the Gayatri mantra, is dedicated to Lord Shiva. It is a powerful mantra for devotion and enlightenment.
4. Ekadasha Rudra Mantra (एकादश रुद्र मंत्र):
These are the 11 forms of Rudra and their mantras. These mantras are very very effective when chanted during the stationary (Stambha) period of Saturn. Shani is stationary typically 3-4 days before it goes retrograde and 3-4 days after it goes retrograde. Saturn goes retrograde around 7th of April 2017 in India as per some panchang.
Kapali – OM Hum Hum Satrustambhanaya Hum Hum OM Phat
Pingala – OM Shrim Hrim Shrim Sarva Mangalaya Pingalaya OM Namah
Bhima – OM Aim Aim Mano Vanchita Siddhaye Aim Aim OM
Virupaksha – OM Rudraya Roganashaya Agacha cha Ram OM Namah
Vilohita – OM Shrim Hrim Sam Sam Hrim Shrim Shankarshanaya OM
Shastha – OM Hrim Hrim Safalyayai Siddhaye OM Namah
Ajapada – OM Shrim Bam Sough Balavardhanaya Baleswaraya Rudraya Phut OM
Ahirbudhanya – OM Hram Hrim Hum Samasta Graha Dosha Vinashaya OM
Sambhu – OM Gam Glaum Shroum Glaum Gam OM Namah
Chanda – OM Chum Chandiswaraya Tejasyaya Chum OM Phut
Bhava – OM Bhavod Bhava Sambhavaya Ista Darshana Hetave OM Sam OM NamahaThis is a set of eleven mantras dedicated to Lord Shiva in various forms. Each mantra corresponds to a different aspect of Shiva, and they can be chanted for specific purposes.
5. Karpur Gauram Mantra (कपूर गौरम मंत्र):
कर्पूरगौरं करुणावतारं
संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
Karpuura-Gauram Karunna-Avataaram
Samsaara-Saaram Bhujage[a-I]ndra-Haaram |
Sadaa-Vasantam Hrdaya-Aravinde
Bhavam Bhavaanii-Sahitam Namaami ||
Meaning:
1: Pure White like Camphor, an Incarnation of Compassion,
2: The Essence of Worldly Existence, Whose Garland is the King of Serpents,
3: Always Dwelling inside the Lotus of the Heart.
4: I Bow to Shiva and Shakti Together.This mantra is a beautiful hymn praising Lord Shiva. It is chanted for spiritual upliftment and devotion.
6. Nilakantha Mahadeva Mantra (नीलकण्ठ महादेव मंत्र):
This mantra is another way to invoke Lord Shiva, emphasizing his blue throat, according to Wikipedia.
ॐ नमो नीलकण्ठाय।
Om Namo Nilakanthaya।
Translation: O Lord of Gods, Mahadeva! Whose throat has turned blue due to the effect of poison, O Lord Shiva! We bow down to your lotus feet again and again.
The Neelakantha Mahadev Mantra is a powerful Vedic chant dedicated to Lord Shiva in his fierce yet compassionate form as Neelakantha—the blue-throated one. This form symbolizes Shiva’s immense strength and self-sacrifice, as he held the deadly poison (Halahala) in his throat during the churning of the cosmic ocean to save the universe. Chanting this mantra invokes protection, healing, and inner purification. It is believed to dissolve negativity, calm the mind, and awaken spiritual strength.
7. Shivashtakam (शिवष्टकम):
This is a hymn of eight verses praising Lord Shiva and his attributes. Prabhum Prananatham Vibhum.... is one of the most famous Ashtakam of Lord Shiva. This famous Ashtakam is recited on most occasions related to Lord Shiva.
Tasmai Namah Paramakaranakaranaya is another famous Ashtakam of Lord Shiva which is composed by Adi Shankaracharya.
॥ अथ श्री शिवाष्टकम् ॥
प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्।
भवद्भव्य भूतेश्वरं भूतनाथं,शिवं शङ्करं शम्भु मीशानमीडे॥1॥
गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्।
जटाजूट गङ्गोत्तरङ्गै र्विशालं,शिवं शङ्करं शम्भु मीशानमीडे॥2॥
मुदामाकरं मण्डनं मण्डयन्तंमहा मण्डलं भस्म भूषाधरं तम्।
अनादिं ह्यपारं महा मोहमारं,शिवं शङ्करं शम्भु मीशानमीडे॥3॥
वटाधो निवासं महाट्टाट्टहासंमहापाप नाशं सदा सुप्रकाशम्।
गिरीशं गणेशं सुरेशं महेशं,शिवं शङ्करं शम्भु मीशानमीडे॥4॥
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहंगिरौ संस्थितं सर्वदापन्न गेहम्।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं,शिवं शङ्करं शम्भु मीशानमीडे॥5॥
कपालं त्रिशूलं कराभ्यां दधानंपदाम्भोज नम्राय कामं ददानम्।
बलीवर्धमानं सुराणां प्रधानं,शिवं शङ्करं शम्भु मीशानमीडे॥6॥
शरच्चन्द्र गात्रं गणानन्दपात्रंत्रिनेत्रं पवित्रं धनेशस्य मित्रम्।
अपर्णा कलत्रं सदा सच्चरित्रं,शिवं शङ्करं शम्भु मीशानमीडे॥7॥
हरं सर्पहारं चिता भूविहारंभवं वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं,शिवं शङ्करं शम्भु मीशानमीडे॥8॥
स्वयं यः प्रभाते नरश्शूल पाणेपठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम्।
सुपुत्रं सुधान्यं सुमित्रं कलत्रंविचित्रैस्समाराध्य मोक्षं प्रयाति॥
॥ इति श्रीशिवाष्टकं सम्पूर्णम् ॥
8. Umamaheshwar Stotram (उमामहेश्वर स्तोत्रम):
This stotra is dedicated to Lord Shiva and his consort Uma (Parvati).
नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥
नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥
नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥
नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥
नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥
नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् । अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥
नमः शिवाभ्यां रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशाङ्काभमुखाम्बुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥
नमः शिवाभ्यां जटिलन्धरभ्याम् जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥
नमः शिवाभ्यां विषमेक्षणाभ्याम् बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावती शान्तवतीश्वराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥
नमः शिवाभ्यां पशुपालकाभ्याम् जगत्रयीरक्षण बद्धहृद्भ्याम् । समस्त देवासुरपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम् भक्त्या पठेद्द्वादशकं नरो यः । स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३॥
इति श्रीशङ्कराचार्यकृतम् उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥ श्रीशैलेशभ्रमराम्बास्तुतिः
9. Vedasara Shiva Stotram (वेदासर शिव स्तोत्रम):
This stotra, or hymn, is a compilation of verses from the Vedas praising Lord Shiva.
पशूनां पतिं पापनाशं परेशं, गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं, महादेवमेकं स्मरामि स्मरारिम्।
महेशं सुरेशं सुरारातिनाशं, विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्क- वह्नित्रिनेत्रं, सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।
गिरीशं गणेशं गले नीलवर्णं, गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं, भवानीकलत्रं भजे पञ्चवक्त्रम्।
शिवाकान्त शम्भो शशाङ्कार्धमौले, महेशान शूलिन् जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूपः, प्रसीद प्रसीद प्रभो पूर्णरूप।
परात्मानमेकं जगद्बीजमाद्यं, निरीहं निराकारमोङ्कारवेद्यम्।
यतो जायते पाल्यते येन विश्वं, तमीशं भजे लीयते यत्र विश्वम्।
न भूमिर्न चापो न वह्निर्न वायु-र्न चाकाशमास्ते न तन्द्रा न निद्रा।
न चोष्णं न शीतं न देशो न वेषोन यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे।
अजं शाश्वतं कारणं कारणानां, शिवं केवलं भासकं भासकानाम्।
तुरीयं तमःपारमाद्यन्तहीनं, प्रपद्ये परं पावनं द्वैतहीनम्।
नमस्ते नमस्ते विभो विश्वमूर्ते, नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य, नमस्ते नमस्ते श्रुतिज्ञानगम्य।
प्रभो शूलपाणे विभो विश्वनाथ, महादेव शम्भो महेश त्रिनेत्र।
शिवाकान्त शान्त स्मरारे पुरारे, त्वदन्यो वरेण्यो न मान्यो न गण्यः।
शम्भो महेश करुणामय शूलपाणे, गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-स्त्वं हंसि पासि विदधासि महेश्वरोऽसि।
त्वत्तो जगद्भवति देव भव स्मरारेत्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश, लिङ्गात्मकं हर चराचरविश्वरूपिन्।
pashoonaam patim paapanaasham paresham
gajendrasya kri'ttim vasaanam varenyam.
jat'aajoot'amadhye sphuradgaangavaarim
mahaadevamekam smaraami smaraarim.
mahesham suresham suraaraatinaasham
vibhum vishvanaatham vibhootyangabhoosham.
viroopaakshamindvarka-vahnitrinetram
sadaanandameed'e prabhum panchavaktram.
gireesham ganesham gale neelavarnam
gavendraadhirood'ham gunaateetaroopam.
bhavam bhaasvaram bhasmanaa bhooshitaangam
bhavaaneekalatram bhaje panchavaktram.
shivaakaanta shambho shashaankaardhamaule
maheshaana shoolin jat'aajoot'adhaarin.
tvameko jagadvyaapako vishvaroopah'
praseeda praseeda prabho poornaroopa.
paraatmaanamekam jagadbeejamaadyam
nireeham niraakaaramonkaaravedyam.
yato jaayate paalyate yena vishvam
tameesham bhaje leeyate yatra vishvam.
na bhoomirna chaapo na vahnirna vaayu-
rna chaakaashamaaste na tandraa na nidraa.
na choshnam na sheetam na desho na vesho
na yasyaasti moortistrimoortim tameed'e.
ajam shaashvatam kaaranam kaaranaanaam
shivam kevalam bhaasakam bhaasakaanaam.
tureeyam tamah'paaramaadyantaheenam
prapadye param paavanam dvaitaheenam.
namaste namaste vibho vishvamoorte
namaste namaste chidaanandamoorte.
namaste namaste tapoyogagamya
namaste namaste shrutijnyaanagamya.
prabho shoolapaane vibho vishvanaatha
mahaadeva shambho mahesha trinetra.
shivaakaanta shaanta smaraare puraare
tvadanyo varenyo na maanyo na ganyah'.
shambho mahesha karunaamaya shoolapaane
gaureepate pashupate pashupaashanaashin.
kaasheepate karunayaa jagadetadeka-
stvam hamsi paasi vidadhaasi maheshvaro'si.
tvatto jagadbhavati deva bhava smaraare
tvayyeva tisht'hati jaganmri'd'a vishvanaatha.
tvayyeva gachchhati layam jagadetadeesha
lingaatmakam hara charaacharavishvaroopin.
10. Shiv Dhyan Mantra: A mantra for meditation on Shiva.
करचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसंवापराधं ।
विहितं विहितं वा सर्व मेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥
Karcharankritam Vaa Kaayjam Karmjam Vaa Shravannayanjam Vaa Maansam Vaa Paradham |
Vihitam Vihitam Vaa Sarv Metat Kshamasva Jay Jay Karunaabdhe Shree Mahadev Shambho ||
Meaning : Ode to the Supreme One to cleanse the body, mind and soul of all the stress, rejection, failure, depression and other negative forces that one faces.
Benefit : Divine vibrations that are generated during the chanting of this mantra ward off all the negative and evil forces and create a powerful protective shield against diseases, sorrows, fears etc.
Additional Mantras:
Om Hreem Hraum Namah Shivaya (ॐ ह्रीं ह्रौं नमः शिवाय): This mantra is a short and powerful invocation of Shiva.
Om Shambhave Namah (ॐ शम्भावे नमः): This mantra, meaning "I bow to the auspicious one," is a way to invoke Shiva's blessings and auspiciousness.
Om Maheshvaraya Namah (ॐ महेश्वराय नमः): This mantra, meaning "I bow to the great Lord," is a way to invoke Shiva's power and greatness.
Powerful Shiva Mantras
Send your query for Mantra solutions to your problems





